मूर्ख শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मूर्खः
मूर्खौ
मूर्खाः
সম্বোধন
मूर्ख
मूर्खौ
मूर्खाः
দ্বিতীয়া
मूर्खम्
मूर्खौ
मूर्खान्
তৃতীয়া
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
চতুর্থী
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
পঞ্চমী
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ষষ্ঠী
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
সপ্তমী
मूर्खे
मूर्खयोः
मूर्खेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मूर्खः
मूर्खौ
मूर्खाः
সম্বোধন
मूर्ख
मूर्खौ
मूर्खाः
দ্বিতীয়া
मूर्खम्
मूर्खौ
मूर्खान्
তৃতীয়া
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
চতুর্থী
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
পঞ্চমী
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
ষষ্ঠী
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
সপ্তমী
मूर्खे
मूर्खयोः
मूर्खेषु


অন্যান্য