Declension of मूर्ख

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मूर्खः
मूर्खौ
मूर्खाः
Vocative
मूर्ख
मूर्खौ
मूर्खाः
Accusative
मूर्खम्
मूर्खौ
मूर्खान्
Instrumental
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
Dative
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
Ablative
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
Genitive
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
Locative
मूर्खे
मूर्खयोः
मूर्खेषु
 
Sing.
Dual
Plu.
Nomin.
मूर्खः
मूर्खौ
मूर्खाः
Vocative
मूर्ख
मूर्खौ
मूर्खाः
Accus.
मूर्खम्
मूर्खौ
मूर्खान्
Instrum.
मूर्खेण
मूर्खाभ्याम्
मूर्खैः
Dative
मूर्खाय
मूर्खाभ्याम्
मूर्खेभ्यः
Ablative
मूर्खात् / मूर्खाद्
मूर्खाभ्याम्
मूर्खेभ्यः
Genitive
मूर्खस्य
मूर्खयोः
मूर्खाणाम्
Locative
मूर्खे
मूर्खयोः
मूर्खेषु


Others