मुह् శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
సంబోధన
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
ద్వితీయా
मुहम्
मुहौ
मुहः
తృతీయా
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
చతుర్థీ
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
పంచమీ
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
షష్ఠీ
मुहः
मुहोः
मुहाम्
సప్తమీ
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु
ఏక.
ద్వి.
బహు.
ప్రథమా
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
సంబోధన
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
ద్వితీయా
मुहम्
मुहौ
मुहः
తృతీయా
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
చతుర్థీ
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
పంచమీ
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
షష్ఠీ
मुहः
मुहोः
मुहाम्
సప్తమీ
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु