मुह् শব্দ রূপ

(পুংলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
সম্বোধন
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
দ্বিতীয়া
मुहम्
मुहौ
मुहः
তৃতীয়া
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
চতুর্থী
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
পঞ্চমী
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
ষষ্ঠী
मुहः
मुहोः
मुहाम्
সপ্তমী
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
সম্বোধন
मुक् / मुग् / मुट् / मुड्
मुहौ
मुहः
দ্বিতীয়া
मुहम्
मुहौ
मुहः
তৃতীয়া
मुहा
मुग्भ्याम् / मुड्भ्याम्
मुग्भिः / मुड्भिः
চতুর্থী
मुहे
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
পঞ্চমী
मुहः
मुग्भ्याम् / मुड्भ्याम्
मुग्भ्यः / मुड्भ्यः
ষষ্ঠী
मुहः
मुहोः
मुहाम्
সপ্তমী
मुहि
मुहोः
मुक्षु / मुट्त्सु / मुट्सु