मुचयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
సంబోధన
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
ద్వితీయా
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
తృతీయా
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
చతుర్థీ
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
పంచమీ
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
షష్ఠీ
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
సప్తమీ
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
సంబోధన
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
ద్వితీయా
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
తృతీయా
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
చతుర్థీ
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
పంచమీ
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
షష్ఠీ
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
సప్తమీ
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु


ఇతరులు