मुचयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
সম্বোধন
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
দ্বিতীয়া
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
তৃতীয়া
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
চতুর্থী
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
পঞ্চমী
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ষষ্ঠী
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
সপ্তমী
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
সম্বোধন
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
দ্বিতীয়া
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
তৃতীয়া
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
চতুর্থী
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
পঞ্চমী
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
ষষ্ঠী
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
সপ্তমী
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु


অন্যান্য