Declension of मुचयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
Vocative
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
Accusative
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
Instrumental
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
Dative
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
Ablative
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
Genitive
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
Locative
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
मुचयितव्यः
मुचयितव्यौ
मुचयितव्याः
Vocative
मुचयितव्य
मुचयितव्यौ
मुचयितव्याः
Accus.
मुचयितव्यम्
मुचयितव्यौ
मुचयितव्यान्
Instrum.
मुचयितव्येन
मुचयितव्याभ्याम्
मुचयितव्यैः
Dative
मुचयितव्याय
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
Ablative
मुचयितव्यात् / मुचयितव्याद्
मुचयितव्याभ्याम्
मुचयितव्येभ्यः
Genitive
मुचयितव्यस्य
मुचयितव्ययोः
मुचयितव्यानाम्
Locative
मुचयितव्ये
मुचयितव्ययोः
मुचयितव्येषु


Others