मुखतीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मुखतीयः
मुखतीयौ
मुखतीयाः
సంబోధన
मुखतीय
मुखतीयौ
मुखतीयाः
ద్వితీయా
मुखतीयम्
मुखतीयौ
मुखतीयान्
తృతీయా
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
చతుర్థీ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
పంచమీ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
షష్ఠీ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
సప్తమీ
मुखतीये
मुखतीययोः
मुखतीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मुखतीयः
मुखतीयौ
मुखतीयाः
సంబోధన
मुखतीय
मुखतीयौ
मुखतीयाः
ద్వితీయా
मुखतीयम्
मुखतीयौ
मुखतीयान्
తృతీయా
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
చతుర్థీ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
పంచమీ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
షష్ఠీ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
సప్తమీ
मुखतीये
मुखतीययोः
मुखतीयेषु


ఇతరులు