मुखतीय శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मुखतीयम्
मुखतीये
मुखतीयानि
సంబోధన
मुखतीय
मुखतीये
मुखतीयानि
ద్వితీయా
मुखतीयम्
मुखतीये
मुखतीयानि
తృతీయా
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
చతుర్థీ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
పంచమీ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
షష్ఠీ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
సప్తమీ
मुखतीये
मुखतीययोः
मुखतीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मुखतीयम्
मुखतीये
मुखतीयानि
సంబోధన
मुखतीय
मुखतीये
मुखतीयानि
ద్వితీయా
मुखतीयम्
मुखतीये
मुखतीयानि
తృతీయా
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
చతుర్థీ
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
పంచమీ
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
షష్ఠీ
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
సప్తమీ
मुखतीये
मुखतीययोः
मुखतीयेषु


ఇతరులు