Declension of मुखतीय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
मुखतीयम्
मुखतीये
मुखतीयानि
Vocative
मुखतीय
मुखतीये
मुखतीयानि
Accusative
मुखतीयम्
मुखतीये
मुखतीयानि
Instrumental
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
Dative
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
Ablative
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
Genitive
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
Locative
मुखतीये
मुखतीययोः
मुखतीयेषु
 
Sing.
Dual
Plu.
Nomin.
मुखतीयम्
मुखतीये
मुखतीयानि
Vocative
मुखतीय
मुखतीये
मुखतीयानि
Accus.
मुखतीयम्
मुखतीये
मुखतीयानि
Instrum.
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
Dative
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
Ablative
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
Genitive
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
Locative
मुखतीये
मुखतीययोः
मुखतीयेषु


Others