Declension of मुखतीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मुखतीयः
मुखतीयौ
मुखतीयाः
Vocative
मुखतीय
मुखतीयौ
मुखतीयाः
Accusative
मुखतीयम्
मुखतीयौ
मुखतीयान्
Instrumental
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
Dative
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
Ablative
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
Genitive
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
Locative
मुखतीये
मुखतीययोः
मुखतीयेषु
 
Sing.
Dual
Plu.
Nomin.
मुखतीयः
मुखतीयौ
मुखतीयाः
Vocative
मुखतीय
मुखतीयौ
मुखतीयाः
Accus.
मुखतीयम्
मुखतीयौ
मुखतीयान्
Instrum.
मुखतीयेन
मुखतीयाभ्याम्
मुखतीयैः
Dative
मुखतीयाय
मुखतीयाभ्याम्
मुखतीयेभ्यः
Ablative
मुखतीयात् / मुखतीयाद्
मुखतीयाभ्याम्
मुखतीयेभ्यः
Genitive
मुखतीयस्य
मुखतीययोः
मुखतीयानाम्
Locative
मुखतीये
मुखतीययोः
मुखतीयेषु


Others