Declension of मुख
(Neuter)
Singular
Dual
Plural
Nominative
मुखम्
मुखे
मुखानि
Vocative
मुख
मुखे
मुखानि
Accusative
मुखम्
मुखे
मुखानि
Instrumental
मुखेन
मुखाभ्याम्
मुखैः
Dative
मुखाय
मुखाभ्याम्
मुखेभ्यः
Ablative
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
Genitive
मुखस्य
मुखयोः
मुखानाम्
Locative
मुखे
मुखयोः
मुखेषु
Sing.
Dual
Plu.
Nomin.
मुखम्
मुखे
मुखानि
Vocative
मुख
मुखे
मुखानि
Accus.
मुखम्
मुखे
मुखानि
Instrum.
मुखेन
मुखाभ्याम्
मुखैः
Dative
मुखाय
मुखाभ्याम्
मुखेभ्यः
Ablative
मुखात् / मुखाद्
मुखाभ्याम्
मुखेभ्यः
Genitive
मुखस्य
मुखयोः
मुखानाम्
Locative
मुखे
मुखयोः
मुखेषु
Others