मीन శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मीनम्
मीने
मीनानि
సంబోధన
मीन
मीने
मीनानि
ద్వితీయా
मीनम्
मीने
मीनानि
తృతీయా
मीनेन
मीनाभ्याम्
मीनैः
చతుర్థీ
मीनाय
मीनाभ्याम्
मीनेभ्यः
పంచమీ
मीनात् / मीनाद्
मीनाभ्याम्
मीनेभ्यः
షష్ఠీ
मीनस्य
मीनयोः
मीनानाम्
సప్తమీ
मीने
मीनयोः
मीनेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मीनम्
मीने
मीनानि
సంబోధన
मीन
मीने
मीनानि
ద్వితీయా
मीनम्
मीने
मीनानि
తృతీయా
मीनेन
मीनाभ्याम्
मीनैः
చతుర్థీ
मीनाय
मीनाभ्याम्
मीनेभ्यः
పంచమీ
मीनात् / मीनाद्
मीनाभ्याम्
मीनेभ्यः
షష్ఠీ
मीनस्य
मीनयोः
मीनानाम्
సప్తమీ
मीने
मीनयोः
मीनेषु


ఇతరులు