माहती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
माहती
माहत्यौ
माहत्यः
సంబోధన
माहति
माहत्यौ
माहत्यः
ద్వితీయా
माहतीम्
माहत्यौ
माहतीः
తృతీయా
माहत्या
माहतीभ्याम्
माहतीभिः
చతుర్థీ
माहत्यै
माहतीभ्याम्
माहतीभ्यः
పంచమీ
माहत्याः
माहतीभ्याम्
माहतीभ्यः
షష్ఠీ
माहत्याः
माहत्योः
माहतीनाम्
సప్తమీ
माहत्याम्
माहत्योः
माहतीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
माहती
माहत्यौ
माहत्यः
సంబోధన
माहति
माहत्यौ
माहत्यः
ద్వితీయా
माहतीम्
माहत्यौ
माहतीः
తృతీయా
माहत्या
माहतीभ्याम्
माहतीभिः
చతుర్థీ
माहत्यै
माहतीभ्याम्
माहतीभ्यः
పంచమీ
माहत्याः
माहतीभ्याम्
माहतीभ्यः
షష్ఠీ
माहत्याः
माहत्योः
माहतीनाम्
సప్తమీ
माहत्याम्
माहत्योः
माहतीषु


ఇతరులు