मालाकार శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मालाकारः
मालाकारौ
मालाकाराः
సంబోధన
मालाकार
मालाकारौ
मालाकाराः
ద్వితీయా
मालाकारम्
मालाकारौ
मालाकारान्
తృతీయా
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
చతుర్థీ
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
పంచమీ
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
షష్ఠీ
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
సప్తమీ
मालाकारे
मालाकारयोः
मालाकारेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मालाकारः
मालाकारौ
मालाकाराः
సంబోధన
मालाकार
मालाकारौ
मालाकाराः
ద్వితీయా
मालाकारम्
मालाकारौ
मालाकारान्
తృతీయా
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
చతుర్థీ
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
పంచమీ
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
షష్ఠీ
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
సప్తమీ
मालाकारे
मालाकारयोः
मालाकारेषु