Declension of मालाकार

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मालाकारः
मालाकारौ
मालाकाराः
Vocative
मालाकार
मालाकारौ
मालाकाराः
Accusative
मालाकारम्
मालाकारौ
मालाकारान्
Instrumental
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
Dative
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
Ablative
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
Genitive
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
Locative
मालाकारे
मालाकारयोः
मालाकारेषु
 
Sing.
Dual
Plu.
Nomin.
मालाकारः
मालाकारौ
मालाकाराः
Vocative
मालाकार
मालाकारौ
मालाकाराः
Accus.
मालाकारम्
मालाकारौ
मालाकारान्
Instrum.
मालाकारेण
मालाकाराभ्याम्
मालाकारैः
Dative
मालाकाराय
मालाकाराभ्याम्
मालाकारेभ्यः
Ablative
मालाकारात् / मालाकाराद्
मालाकाराभ्याम्
मालाकारेभ्यः
Genitive
मालाकारस्य
मालाकारयोः
मालाकाराणाम्
Locative
मालाकारे
मालाकारयोः
मालाकारेषु