मानुषी శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मानुषी
मानुष्यौ
मानुष्यः
సంబోధన
मानुषि
मानुष्यौ
मानुष्यः
ద్వితీయా
मानुषीम्
मानुष्यौ
मानुषीः
తృతీయా
मानुष्या
मानुषीभ्याम्
मानुषीभिः
చతుర్థీ
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
పంచమీ
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
షష్ఠీ
मानुष्याः
मानुष्योः
मानुषीणाम्
సప్తమీ
मानुष्याम्
मानुष्योः
मानुषीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मानुषी
मानुष्यौ
मानुष्यः
సంబోధన
मानुषि
मानुष्यौ
मानुष्यः
ద్వితీయా
मानुषीम्
मानुष्यौ
मानुषीः
తృతీయా
मानुष्या
मानुषीभ्याम्
मानुषीभिः
చతుర్థీ
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
పంచమీ
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
షష్ఠీ
मानुष्याः
मानुष्योः
मानुषीणाम्
సప్తమీ
मानुष्याम्
मानुष्योः
मानुषीषु


ఇతరులు