Declension of मानुषी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
मानुषी
मानुष्यौ
मानुष्यः
Vocative
मानुषि
मानुष्यौ
मानुष्यः
Accusative
मानुषीम्
मानुष्यौ
मानुषीः
Instrumental
मानुष्या
मानुषीभ्याम्
मानुषीभिः
Dative
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
Ablative
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
Genitive
मानुष्याः
मानुष्योः
मानुषीणाम्
Locative
मानुष्याम्
मानुष्योः
मानुषीषु
 
Sing.
Dual
Plu.
Nomin.
मानुषी
मानुष्यौ
मानुष्यः
Vocative
मानुषि
मानुष्यौ
मानुष्यः
Accus.
मानुषीम्
मानुष्यौ
मानुषीः
Instrum.
मानुष्या
मानुषीभ्याम्
मानुषीभिः
Dative
मानुष्यै
मानुषीभ्याम्
मानुषीभ्यः
Ablative
मानुष्याः
मानुषीभ्याम्
मानुषीभ्यः
Genitive
मानुष्याः
मानुष्योः
मानुषीणाम्
Locative
मानुष्याम्
मानुष्योः
मानुषीषु


Others