मात् శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मात् / माद्
मान्ती / माती
मान्ति
సంబోధన
मात् / माद्
मान्ती / माती
मान्ति
ద్వితీయా
मात् / माद्
मान्ती / माती
मान्ति
తృతీయా
माता
माद्भ्याम्
माद्भिः
చతుర్థీ
माते
माद्भ्याम्
माद्भ्यः
పంచమీ
मातः
माद्भ्याम्
माद्भ्यः
షష్ఠీ
मातः
मातोः
माताम्
సప్తమీ
माति
मातोः
मात्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मात् / माद्
मान्ती / माती
मान्ति
సంబోధన
मात् / माद्
मान्ती / माती
मान्ति
ద్వితీయా
मात् / माद्
मान्ती / माती
मान्ति
తృతీయా
माता
माद्भ्याम्
माद्भिः
చతుర్థీ
माते
माद्भ्याम्
माद्भ्यः
పంచమీ
मातः
माद्भ्याम्
माद्भ्यः
షష్ఠీ
मातः
मातोः
माताम्
సప్తమీ
माति
मातोः
मात्सु


ఇతరులు