Declension of मातृक

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
मातृकम्
मातृके
मातृकाणि
Vocative
मातृक
मातृके
मातृकाणि
Accusative
मातृकम्
मातृके
मातृकाणि
Instrumental
मातृकेण
मातृकाभ्याम्
मातृकैः
Dative
मातृकाय
मातृकाभ्याम्
मातृकेभ्यः
Ablative
मातृकात् / मातृकाद्
मातृकाभ्याम्
मातृकेभ्यः
Genitive
मातृकस्य
मातृकयोः
मातृकाणाम्
Locative
मातृके
मातृकयोः
मातृकेषु
 
Sing.
Dual
Plu.
Nomin.
मातृकम्
मातृके
मातृकाणि
Vocative
मातृक
मातृके
मातृकाणि
Accus.
मातृकम्
मातृके
मातृकाणि
Instrum.
मातृकेण
मातृकाभ्याम्
मातृकैः
Dative
मातृकाय
मातृकाभ्याम्
मातृकेभ्यः
Ablative
मातृकात् / मातृकाद्
मातृकाभ्याम्
मातृकेभ्यः
Genitive
मातृकस्य
मातृकयोः
मातृकाणाम्
Locative
मातृके
मातृकयोः
मातृकेषु


Others