महीरुह् শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
সম্বোধন
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
দ্বিতীয়া
महीरुहम्
महीरुहौ
महीरुहः
তৃতীয়া
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
চতুর্থী
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
পঞ্চমী
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ষষ্ঠী
महीरुहः
महीरुहोः
महीरुहाम्
সপ্তমী
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु
এক
দ্বিবচন
বহু.
প্রথমা
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
সম্বোধন
महीरुट् / महीरुड्
महीरुहौ
महीरुहः
দ্বিতীয়া
महीरुहम्
महीरुहौ
महीरुहः
তৃতীয়া
महीरुहा
महीरुड्भ्याम्
महीरुड्भिः
চতুর্থী
महीरुहे
महीरुड्भ्याम्
महीरुड्भ्यः
পঞ্চমী
महीरुहः
महीरुड्भ्याम्
महीरुड्भ्यः
ষষ্ঠী
महीरुहः
महीरुहोः
महीरुहाम्
সপ্তমী
महीरुहि
महीरुहोः
महीरुट्त्सु / महीरुट्सु