महीयस् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
महीयः
महीयसी
महीयांसि
సంబోధన
महीयः
महीयसी
महीयांसि
ద్వితీయా
महीयः
महीयसी
महीयांसि
తృతీయా
महीयसा
महीयोभ्याम्
महीयोभिः
చతుర్థీ
महीयसे
महीयोभ्याम्
महीयोभ्यः
పంచమీ
महीयसः
महीयोभ्याम्
महीयोभ्यः
షష్ఠీ
महीयसः
महीयसोः
महीयसाम्
సప్తమీ
महीयसि
महीयसोः
महीयःसु / महीयस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
महीयः
महीयसी
महीयांसि
సంబోధన
महीयः
महीयसी
महीयांसि
ద్వితీయా
महीयः
महीयसी
महीयांसि
తృతీయా
महीयसा
महीयोभ्याम्
महीयोभिः
చతుర్థీ
महीयसे
महीयोभ्याम्
महीयोभ्यः
పంచమీ
महीयसः
महीयोभ्याम्
महीयोभ्यः
షష్ఠీ
महीयसः
महीयसोः
महीयसाम्
సప్తమీ
महीयसि
महीयसोः
महीयःसु / महीयस्सु


ఇతరులు