महालय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
महालयः
महालयौ
महालयाः
సంబోధన
महालय
महालयौ
महालयाः
ద్వితీయా
महालयम्
महालयौ
महालयान्
తృతీయా
महालयेन
महालयाभ्याम्
महालयैः
చతుర్థీ
महालयाय
महालयाभ्याम्
महालयेभ्यः
పంచమీ
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
షష్ఠీ
महालयस्य
महालययोः
महालयानाम्
సప్తమీ
महालये
महालययोः
महालयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
महालयः
महालयौ
महालयाः
సంబోధన
महालय
महालयौ
महालयाः
ద్వితీయా
महालयम्
महालयौ
महालयान्
తృతీయా
महालयेन
महालयाभ्याम्
महालयैः
చతుర్థీ
महालयाय
महालयाभ्याम्
महालयेभ्यः
పంచమీ
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
షష్ఠీ
महालयस्य
महालययोः
महालयानाम्
సప్తమీ
महालये
महालययोः
महालयेषु