Declension of महालय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
महालयः
महालयौ
महालयाः
Vocative
महालय
महालयौ
महालयाः
Accusative
महालयम्
महालयौ
महालयान्
Instrumental
महालयेन
महालयाभ्याम्
महालयैः
Dative
महालयाय
महालयाभ्याम्
महालयेभ्यः
Ablative
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
Genitive
महालयस्य
महालययोः
महालयानाम्
Locative
महालये
महालययोः
महालयेषु
 
Sing.
Dual
Plu.
Nomin.
महालयः
महालयौ
महालयाः
Vocative
महालय
महालयौ
महालयाः
Accus.
महालयम्
महालयौ
महालयान्
Instrum.
महालयेन
महालयाभ्याम्
महालयैः
Dative
महालयाय
महालयाभ्याम्
महालयेभ्यः
Ablative
महालयात् / महालयाद्
महालयाभ्याम्
महालयेभ्यः
Genitive
महालयस्य
महालययोः
महालयानाम्
Locative
महालये
महालययोः
महालयेषु