महातेजस् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
महातेजाः
महातेजसौ
महातेजसः
సంబోధన
महातेजः
महातेजसौ
महातेजसः
ద్వితీయా
महातेजसम्
महातेजसौ
महातेजसः
తృతీయా
महातेजसा
महातेजोभ्याम्
महातेजोभिः
చతుర్థీ
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
పంచమీ
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
షష్ఠీ
महातेजसः
महातेजसोः
महातेजसाम्
సప్తమీ
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
महातेजाः
महातेजसौ
महातेजसः
సంబోధన
महातेजः
महातेजसौ
महातेजसः
ద్వితీయా
महातेजसम्
महातेजसौ
महातेजसः
తృతీయా
महातेजसा
महातेजोभ्याम्
महातेजोभिः
చతుర్థీ
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
పంచమీ
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
షష్ఠీ
महातेजसः
महातेजसोः
महातेजसाम्
సప్తమీ
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु


ఇతరులు