Declension of महातेजस्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
महातेजाः
महातेजसौ
महातेजसः
Vocative
महातेजः
महातेजसौ
महातेजसः
Accusative
महातेजसम्
महातेजसौ
महातेजसः
Instrumental
महातेजसा
महातेजोभ्याम्
महातेजोभिः
Dative
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
Ablative
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
Genitive
महातेजसः
महातेजसोः
महातेजसाम्
Locative
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु
 
Sing.
Dual
Plu.
Nomin.
महातेजाः
महातेजसौ
महातेजसः
Vocative
महातेजः
महातेजसौ
महातेजसः
Accus.
महातेजसम्
महातेजसौ
महातेजसः
Instrum.
महातेजसा
महातेजोभ्याम्
महातेजोभिः
Dative
महातेजसे
महातेजोभ्याम्
महातेजोभ्यः
Ablative
महातेजसः
महातेजोभ्याम्
महातेजोभ्यः
Genitive
महातेजसः
महातेजसोः
महातेजसाम्
Locative
महातेजसि
महातेजसोः
महातेजःसु / महातेजस्सु


Others