मस्कित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मस्कितः
मस्कितौ
मस्किताः
సంబోధన
मस्कित
मस्कितौ
मस्किताः
ద్వితీయా
मस्कितम्
मस्कितौ
मस्कितान्
తృతీయా
मस्कितेन
मस्किताभ्याम्
मस्कितैः
చతుర్థీ
मस्किताय
मस्किताभ्याम्
मस्कितेभ्यः
పంచమీ
मस्कितात् / मस्किताद्
मस्किताभ्याम्
मस्कितेभ्यः
షష్ఠీ
मस्कितस्य
मस्कितयोः
मस्कितानाम्
సప్తమీ
मस्किते
मस्कितयोः
मस्कितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मस्कितः
मस्कितौ
मस्किताः
సంబోధన
मस्कित
मस्कितौ
मस्किताः
ద్వితీయా
मस्कितम्
मस्कितौ
मस्कितान्
తృతీయా
मस्कितेन
मस्किताभ्याम्
मस्कितैः
చతుర్థీ
मस्किताय
मस्किताभ्याम्
मस्कितेभ्यः
పంచమీ
मस्कितात् / मस्किताद्
मस्किताभ्याम्
मस्कितेभ्यः
షష్ఠీ
मस्कितस्य
मस्कितयोः
मस्कितानाम्
సప్తమీ
मस्किते
मस्कितयोः
मस्कितेषु


ఇతరులు