Declension of मस्कित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मस्कितः
मस्कितौ
मस्किताः
Vocative
मस्कित
मस्कितौ
मस्किताः
Accusative
मस्कितम्
मस्कितौ
मस्कितान्
Instrumental
मस्कितेन
मस्किताभ्याम्
मस्कितैः
Dative
मस्किताय
मस्किताभ्याम्
मस्कितेभ्यः
Ablative
मस्कितात् / मस्किताद्
मस्किताभ्याम्
मस्कितेभ्यः
Genitive
मस्कितस्य
मस्कितयोः
मस्कितानाम्
Locative
मस्किते
मस्कितयोः
मस्कितेषु
 
Sing.
Dual
Plu.
Nomin.
मस्कितः
मस्कितौ
मस्किताः
Vocative
मस्कित
मस्कितौ
मस्किताः
Accus.
मस्कितम्
मस्कितौ
मस्कितान्
Instrum.
मस्कितेन
मस्किताभ्याम्
मस्कितैः
Dative
मस्किताय
मस्किताभ्याम्
मस्कितेभ्यः
Ablative
मस्कितात् / मस्किताद्
मस्किताभ्याम्
मस्कितेभ्यः
Genitive
मस्कितस्य
मस्कितयोः
मस्कितानाम्
Locative
मस्किते
मस्कितयोः
मस्कितेषु


Others