मलिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मलिकः
मलिकौ
मलिकाः
సంబోధన
मलिक
मलिकौ
मलिकाः
ద్వితీయా
मलिकम्
मलिकौ
मलिकान्
తృతీయా
मलिकेन
मलिकाभ्याम्
मलिकैः
చతుర్థీ
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
పంచమీ
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
షష్ఠీ
मलिकस्य
मलिकयोः
मलिकानाम्
సప్తమీ
मलिके
मलिकयोः
मलिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मलिकः
मलिकौ
मलिकाः
సంబోధన
मलिक
मलिकौ
मलिकाः
ద్వితీయా
मलिकम्
मलिकौ
मलिकान्
తృతీయా
मलिकेन
मलिकाभ्याम्
मलिकैः
చతుర్థీ
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
పంచమీ
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
షష్ఠీ
मलिकस्य
मलिकयोः
मलिकानाम्
సప్తమీ
मलिके
मलिकयोः
मलिकेषु