मलिक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मलिकः
मलिकौ
मलिकाः
সম্বোধন
मलिक
मलिकौ
मलिकाः
দ্বিতীয়া
मलिकम्
मलिकौ
मलिकान्
তৃতীয়া
मलिकेन
मलिकाभ्याम्
मलिकैः
চতুর্থী
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
পঞ্চমী
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
ষষ্ঠী
मलिकस्य
मलिकयोः
मलिकानाम्
সপ্তমী
मलिके
मलिकयोः
मलिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मलिकः
मलिकौ
मलिकाः
সম্বোধন
मलिक
मलिकौ
मलिकाः
দ্বিতীয়া
मलिकम्
मलिकौ
मलिकान्
তৃতীয়া
मलिकेन
मलिकाभ्याम्
मलिकैः
চতুর্থী
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
পঞ্চমী
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
ষষ্ঠী
मलिकस्य
मलिकयोः
मलिकानाम्
সপ্তমী
मलिके
मलिकयोः
मलिकेषु