Declension of मलिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मलिकः
मलिकौ
मलिकाः
Vocative
मलिक
मलिकौ
मलिकाः
Accusative
मलिकम्
मलिकौ
मलिकान्
Instrumental
मलिकेन
मलिकाभ्याम्
मलिकैः
Dative
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
Ablative
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
Genitive
मलिकस्य
मलिकयोः
मलिकानाम्
Locative
मलिके
मलिकयोः
मलिकेषु
 
Sing.
Dual
Plu.
Nomin.
मलिकः
मलिकौ
मलिकाः
Vocative
मलिक
मलिकौ
मलिकाः
Accus.
मलिकम्
मलिकौ
मलिकान्
Instrum.
मलिकेन
मलिकाभ्याम्
मलिकैः
Dative
मलिकाय
मलिकाभ्याम्
मलिकेभ्यः
Ablative
मलिकात् / मलिकाद्
मलिकाभ्याम्
मलिकेभ्यः
Genitive
मलिकस्य
मलिकयोः
मलिकानाम्
Locative
मलिके
मलिकयोः
मलिकेषु