मर्दक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मर्दकः
मर्दकौ
मर्दकाः
సంబోధన
मर्दक
मर्दकौ
मर्दकाः
ద్వితీయా
मर्दकम्
मर्दकौ
मर्दकान्
తృతీయా
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
చతుర్థీ
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
పంచమీ
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
షష్ఠీ
मर्दकस्य
मर्दकयोः
मर्दकानाम्
సప్తమీ
मर्दके
मर्दकयोः
मर्दकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मर्दकः
मर्दकौ
मर्दकाः
సంబోధన
मर्दक
मर्दकौ
मर्दकाः
ద్వితీయా
मर्दकम्
मर्दकौ
मर्दकान्
తృతీయా
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
చతుర్థీ
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
పంచమీ
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
షష్ఠీ
मर्दकस्य
मर्दकयोः
मर्दकानाम्
సప్తమీ
मर्दके
मर्दकयोः
मर्दकेषु


ఇతరులు