मर्दक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मर्दकः
मर्दकौ
मर्दकाः
সম্বোধন
मर्दक
मर्दकौ
मर्दकाः
দ্বিতীয়া
मर्दकम्
मर्दकौ
मर्दकान्
তৃতীয়া
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
চতুর্থী
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
পঞ্চমী
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ষষ্ঠী
मर्दकस्य
मर्दकयोः
मर्दकानाम्
সপ্তমী
मर्दके
मर्दकयोः
मर्दकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मर्दकः
मर्दकौ
मर्दकाः
সম্বোধন
मर्दक
मर्दकौ
मर्दकाः
দ্বিতীয়া
मर्दकम्
मर्दकौ
मर्दकान्
তৃতীয়া
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
চতুর্থী
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
পঞ্চমী
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
ষষ্ঠী
मर्दकस्य
मर्दकयोः
मर्दकानाम्
সপ্তমী
मर्दके
मर्दकयोः
मर्दकेषु


অন্যান্য