Declension of मर्दक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मर्दकः
मर्दकौ
मर्दकाः
Vocative
मर्दक
मर्दकौ
मर्दकाः
Accusative
मर्दकम्
मर्दकौ
मर्दकान्
Instrumental
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
Dative
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
Ablative
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
Genitive
मर्दकस्य
मर्दकयोः
मर्दकानाम्
Locative
मर्दके
मर्दकयोः
मर्दकेषु
 
Sing.
Dual
Plu.
Nomin.
मर्दकः
मर्दकौ
मर्दकाः
Vocative
मर्दक
मर्दकौ
मर्दकाः
Accus.
मर्दकम्
मर्दकौ
मर्दकान्
Instrum.
मर्दकेन
मर्दकाभ्याम्
मर्दकैः
Dative
मर्दकाय
मर्दकाभ्याम्
मर्दकेभ्यः
Ablative
मर्दकात् / मर्दकाद्
मर्दकाभ्याम्
मर्दकेभ्यः
Genitive
मर्दकस्य
मर्दकयोः
मर्दकानाम्
Locative
मर्दके
मर्दकयोः
मर्दकेषु


Others