मयनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मयनीयः
मयनीयौ
मयनीयाः
సంబోధన
मयनीय
मयनीयौ
मयनीयाः
ద్వితీయా
मयनीयम्
मयनीयौ
मयनीयान्
తృతీయా
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
చతుర్థీ
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
పంచమీ
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
షష్ఠీ
मयनीयस्य
मयनीययोः
मयनीयानाम्
సప్తమీ
मयनीये
मयनीययोः
मयनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मयनीयः
मयनीयौ
मयनीयाः
సంబోధన
मयनीय
मयनीयौ
मयनीयाः
ద్వితీయా
मयनीयम्
मयनीयौ
मयनीयान्
తృతీయా
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
చతుర్థీ
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
పంచమీ
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
షష్ఠీ
मयनीयस्य
मयनीययोः
मयनीयानाम्
సప్తమీ
मयनीये
मयनीययोः
मयनीयेषु


ఇతరులు