मयनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मयनीयः
मयनीयौ
मयनीयाः
সম্বোধন
मयनीय
मयनीयौ
मयनीयाः
দ্বিতীয়া
मयनीयम्
मयनीयौ
मयनीयान्
তৃতীয়া
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
চতুর্থী
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
পঞ্চমী
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ষষ্ঠী
मयनीयस्य
मयनीययोः
मयनीयानाम्
সপ্তমী
मयनीये
मयनीययोः
मयनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मयनीयः
मयनीयौ
मयनीयाः
সম্বোধন
मयनीय
मयनीयौ
मयनीयाः
দ্বিতীয়া
मयनीयम्
मयनीयौ
मयनीयान्
তৃতীয়া
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
চতুর্থী
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
পঞ্চমী
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
ষষ্ঠী
मयनीयस्य
मयनीययोः
मयनीयानाम्
সপ্তমী
मयनीये
मयनीययोः
मयनीयेषु


অন্যান্য