Declension of मयनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मयनीयः
मयनीयौ
मयनीयाः
Vocative
मयनीय
मयनीयौ
मयनीयाः
Accusative
मयनीयम्
मयनीयौ
मयनीयान्
Instrumental
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
Dative
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
Ablative
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
Genitive
मयनीयस्य
मयनीययोः
मयनीयानाम्
Locative
मयनीये
मयनीययोः
मयनीयेषु
 
Sing.
Dual
Plu.
Nomin.
मयनीयः
मयनीयौ
मयनीयाः
Vocative
मयनीय
मयनीयौ
मयनीयाः
Accus.
मयनीयम्
मयनीयौ
मयनीयान्
Instrum.
मयनीयेन
मयनीयाभ्याम्
मयनीयैः
Dative
मयनीयाय
मयनीयाभ्याम्
मयनीयेभ्यः
Ablative
मयनीयात् / मयनीयाद्
मयनीयाभ्याम्
मयनीयेभ्यः
Genitive
मयनीयस्य
मयनीययोः
मयनीयानाम्
Locative
मयनीये
मयनीययोः
मयनीयेषु


Others