मन्दनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
సంబోధన
मन्दनीय
मन्दनीयौ
मन्दनीयाः
ద్వితీయా
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
తృతీయా
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
చతుర్థీ
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
పంచమీ
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
షష్ఠీ
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
సప్తమీ
मन्दनीये
मन्दनीययोः
मन्दनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
సంబోధన
मन्दनीय
मन्दनीयौ
मन्दनीयाः
ద్వితీయా
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
తృతీయా
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
చతుర్థీ
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
పంచమీ
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
షష్ఠీ
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
సప్తమీ
मन्दनीये
मन्दनीययोः
मन्दनीयेषु


ఇతరులు