मन्दनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
সম্বোধন
मन्दनीय
मन्दनीयौ
मन्दनीयाः
দ্বিতীয়া
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
তৃতীয়া
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
চতুর্থী
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
পঞ্চমী
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ষষ্ঠী
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
সপ্তমী
मन्दनीये
मन्दनीययोः
मन्दनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मन्दनीयः
मन्दनीयौ
मन्दनीयाः
সম্বোধন
मन्दनीय
मन्दनीयौ
मन्दनीयाः
দ্বিতীয়া
मन्दनीयम्
मन्दनीयौ
मन्दनीयान्
তৃতীয়া
मन्दनीयेन
मन्दनीयाभ्याम्
मन्दनीयैः
চতুর্থী
मन्दनीयाय
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
পঞ্চমী
मन्दनीयात् / मन्दनीयाद्
मन्दनीयाभ्याम्
मन्दनीयेभ्यः
ষষ্ঠী
मन्दनीयस्य
मन्दनीययोः
मन्दनीयानाम्
সপ্তমী
मन्दनीये
मन्दनीययोः
मन्दनीयेषु


অন্যান্য