मन्थितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
సంబోధన
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
ద్వితీయా
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
తృతీయా
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
చతుర్థీ
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
పంచమీ
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
షష్ఠీ
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
సప్తమీ
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
సంబోధన
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
ద్వితీయా
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
తృతీయా
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
చతుర్థీ
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
పంచమీ
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
షష్ఠీ
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
సప్తమీ
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु


ఇతరులు