मन्थितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
সম্বোধন
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
দ্বিতীয়া
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
তৃতীয়া
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
চতুর্থী
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
পঞ্চমী
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ষষ্ঠী
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
সপ্তমী
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
সম্বোধন
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
দ্বিতীয়া
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
তৃতীয়া
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
চতুর্থী
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
পঞ্চমী
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
ষষ্ঠী
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
সপ্তমী
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु


অন্যান্য