Declension of मन्थितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
Vocative
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
Accusative
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
Instrumental
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
Dative
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
Ablative
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
Genitive
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
Locative
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु
 
Sing.
Dual
Plu.
Nomin.
मन्थितव्यः
मन्थितव्यौ
मन्थितव्याः
Vocative
मन्थितव्य
मन्थितव्यौ
मन्थितव्याः
Accus.
मन्थितव्यम्
मन्थितव्यौ
मन्थितव्यान्
Instrum.
मन्थितव्येन
मन्थितव्याभ्याम्
मन्थितव्यैः
Dative
मन्थितव्याय
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
Ablative
मन्थितव्यात् / मन्थितव्याद्
मन्थितव्याभ्याम्
मन्थितव्येभ्यः
Genitive
मन्थितव्यस्य
मन्थितव्ययोः
मन्थितव्यानाम्
Locative
मन्थितव्ये
मन्थितव्ययोः
मन्थितव्येषु


Others