मध्याह्न శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
సంబోధన
मध्याह्न
मध्याह्नौ
मध्याह्नाः
ద్వితీయా
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
తృతీయా
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
చతుర్థీ
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
పంచమీ
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
షష్ఠీ
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
సప్తమీ
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
సంబోధన
मध्याह्न
मध्याह्नौ
मध्याह्नाः
ద్వితీయా
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
తృతీయా
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
చతుర్థీ
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
పంచమీ
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
షష్ఠీ
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
సప్తమీ
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु