Declension of मध्याह्न

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
Vocative
मध्याह्न
मध्याह्नौ
मध्याह्नाः
Accusative
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
Instrumental
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
Dative
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
Ablative
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
Genitive
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
Locative
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु
 
Sing.
Dual
Plu.
Nomin.
मध्याह्नः
मध्याह्नौ
मध्याह्नाः
Vocative
मध्याह्न
मध्याह्नौ
मध्याह्नाः
Accus.
मध्याह्नम्
मध्याह्नौ
मध्याह्नान्
Instrum.
मध्याह्नेन
मध्याह्नाभ्याम्
मध्याह्नैः
Dative
मध्याह्नाय
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
Ablative
मध्याह्नात् / मध्याह्नाद्
मध्याह्नाभ्याम्
मध्याह्नेभ्यः
Genitive
मध्याह्नस्य
मध्याह्नयोः
मध्याह्नानाम्
Locative
मध्याह्ने
मध्याह्नयोः
मध्याह्नेषु