मधुलिह् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
సంబోధన
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ద్వితీయా
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
తృతీయా
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
చతుర్థీ
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
పంచమీ
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
షష్ఠీ
मधुलिहः
मधुलिहोः
मधुलिहाम्
సప్తమీ
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
సంబోధన
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
ద్వితీయా
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
తృతీయా
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
చతుర్థీ
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
పంచమీ
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
షష్ఠీ
मधुलिहः
मधुलिहोः
मधुलिहाम्
సప్తమీ
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु


ఇతరులు