Declension of मधुलिह्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
Vocative
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
Accusative
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
Instrumental
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
Dative
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
Ablative
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
Genitive
मधुलिहः
मधुलिहोः
मधुलिहाम्
Locative
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु
 
Sing.
Dual
Plu.
Nomin.
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
Vocative
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
Accus.
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
Instrum.
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
Dative
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
Ablative
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
Genitive
मधुलिहः
मधुलिहोः
मधुलिहाम्
Locative
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु


Others