मधुर శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मधुरः
मधुरौ
मधुराः
సంబోధన
मधुर
मधुरौ
मधुराः
ద్వితీయా
मधुरम्
मधुरौ
मधुरान्
తృతీయా
मधुरेण
मधुराभ्याम्
मधुरैः
చతుర్థీ
मधुराय
मधुराभ्याम्
मधुरेभ्यः
పంచమీ
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
షష్ఠీ
मधुरस्य
मधुरयोः
मधुराणाम्
సప్తమీ
मधुरे
मधुरयोः
मधुरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मधुरः
मधुरौ
मधुराः
సంబోధన
मधुर
मधुरौ
मधुराः
ద్వితీయా
मधुरम्
मधुरौ
मधुरान्
తృతీయా
मधुरेण
मधुराभ्याम्
मधुरैः
చతుర్థీ
मधुराय
मधुराभ्याम्
मधुरेभ्यः
పంచమీ
मधुरात् / मधुराद्
मधुराभ्याम्
मधुरेभ्यः
షష్ఠీ
मधुरस्य
मधुरयोः
मधुराणाम्
సప్తమీ
मधुरे
मधुरयोः
मधुरेषु


ఇతరులు