Declension of मतिभ्रम

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मतिभ्रमः
मतिभ्रमौ
मतिभ्रमाः
Vocative
मतिभ्रम
मतिभ्रमौ
मतिभ्रमाः
Accusative
मतिभ्रमम्
मतिभ्रमौ
मतिभ्रमान्
Instrumental
मतिभ्रमेण
मतिभ्रमाभ्याम्
मतिभ्रमैः
Dative
मतिभ्रमाय
मतिभ्रमाभ्याम्
मतिभ्रमेभ्यः
Ablative
मतिभ्रमात् / मतिभ्रमाद्
मतिभ्रमाभ्याम्
मतिभ्रमेभ्यः
Genitive
मतिभ्रमस्य
मतिभ्रमयोः
मतिभ्रमाणाम्
Locative
मतिभ्रमे
मतिभ्रमयोः
मतिभ्रमेषु
 
Sing.
Dual
Plu.
Nomin.
मतिभ्रमः
मतिभ्रमौ
मतिभ्रमाः
Vocative
मतिभ्रम
मतिभ्रमौ
मतिभ्रमाः
Accus.
मतिभ्रमम्
मतिभ्रमौ
मतिभ्रमान्
Instrum.
मतिभ्रमेण
मतिभ्रमाभ्याम्
मतिभ्रमैः
Dative
मतिभ्रमाय
मतिभ्रमाभ्याम्
मतिभ्रमेभ्यः
Ablative
मतिभ्रमात् / मतिभ्रमाद्
मतिभ्रमाभ्याम्
मतिभ्रमेभ्यः
Genitive
मतिभ्रमस्य
मतिभ्रमयोः
मतिभ्रमाणाम्
Locative
मतिभ्रमे
मतिभ्रमयोः
मतिभ्रमेषु