मति శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मतिः
मती
मतयः
సంబోధన
मते
मती
मतयः
ద్వితీయా
मतिम्
मती
मतीः
తృతీయా
मत्या
मतिभ्याम्
मतिभिः
చతుర్థీ
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
పంచమీ
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
షష్ఠీ
मत्याः / मतेः
मत्योः
मतीनाम्
సప్తమీ
मत्याम् / मतौ
मत्योः
मतिषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मतिः
मती
मतयः
సంబోధన
मते
मती
मतयः
ద్వితీయా
मतिम्
मती
मतीः
తృతీయా
मत्या
मतिभ्याम्
मतिभिः
చతుర్థీ
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
పంచమీ
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
షష్ఠీ
मत्याः / मतेः
मत्योः
मतीनाम्
సప్తమీ
मत्याम् / मतौ
मत्योः
मतिषु