मति শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मतिः
मती
मतयः
সম্বোধন
मते
मती
मतयः
দ্বিতীয়া
मतिम्
मती
मतीः
তৃতীয়া
मत्या
मतिभ्याम्
मतिभिः
চতুর্থী
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
পঞ্চমী
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ষষ্ঠী
मत्याः / मतेः
मत्योः
मतीनाम्
সপ্তমী
मत्याम् / मतौ
मत्योः
मतिषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मतिः
मती
मतयः
সম্বোধন
मते
मती
मतयः
দ্বিতীয়া
मतिम्
मती
मतीः
তৃতীয়া
मत्या
मतिभ्याम्
मतिभिः
চতুর্থী
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
পঞ্চমী
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
ষষ্ঠী
मत्याः / मतेः
मत्योः
मतीनाम्
সপ্তমী
मत्याम् / मतौ
मत्योः
मतिषु